B 360-25 Ekoddiṣṭaśrāddhavidhi
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: B 360/25
Title: Ekoddiṣṭaśrāddhavidhi
Dimensions: 25.3 x 10.6 cm x 13 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 3/108
Remarks:
Reel No. B 360-25 Inventory No. 20723
Title Ekoddiṣṭaśrāddhavidhi
Subject Karmakāṇḍa
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State complete
Size 25.3 x 10.6 cm
Folios 13
Lines per Folio 7
Foliation figures on the verso; in the upper left-hand margin under the abbreviation śrāddhakri. also śrā. and in the lower right-hand margin under the word rāmaḥ
Place of Deposit NAK
Accession No. 3/108
Manuscript Features
Excerpts
Beginning
śrīgaṇeśāya namaḥ ||
athaikoddiṣṭakṣayāhaśrāddhavidhiḥ ||
śuklāṃbaradharaṃ viṣṇuṃ śaśivarṇaṃ caturbhujaṃ
prasannavadanaṃ dhyāyet sarvavighnopaśāntaye 1
yaṃ brahmavedā⟨ṃ⟩ntavido vadanti
paraṃ pradhā[naṃ] puruṣaṃ ta[thā]nye
viśvodgateḥ kāraṇam īśvaraṃ vā
tasmai namo vighnavināśanāya 2
abhīpsitārthasiddhyarthaṃ pūjito yaḥ surair api
sarvavighnacchide tasmai gaṇādhipataye namaḥ 3 ||
[[dīpaṃ prajvālya]] kuśabrāhmaṇaṃ tailā[[bhyaṃgapūrvakaṃ]] saṃlāpya
kuśo si kuśaputro si brahmaṇā nirmitaḥ purāḥ
tvayarcite so rcito stu yasyāhaṃ nāmakīrttaye 1 (fol. 1v1–7)
End
iti mantreṇa kuśabrāhmaṇaśikhāṃ vimucya trīn samudrān iti mantreṇa puṣpamūrddhani kṣipet pāṇinā dīpaṃ nirvāpya ācamya yasya smṛtyāºº pramādāt kuºº kāyena vācāºº anena karmaṇā śrībha[ga]vān yajñapuruṣaḥ prīto ʼstu || vaiśvadevaṃ hutvā bhojanaṃ (fol. 13v5–7)
Colophon
ity ekoddiṣṭaśrāddhavidhiḥ samāptam agamat bhūyāt śrīr astu || (fol. 13v5–7)
Microfilm Details
Reel No. B 360/25
Date of Filming 01-11-1972
Exposures 16
Used Copy Kathmandu
Type of Film positive
Catalogued by BK/RK
Date 25-03-2010
Bibliography