B 360-25 Ekoddiṣṭaśrāddhavidhi

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 360/25
Title: Ekoddiṣṭaśrāddhavidhi
Dimensions: 25.3 x 10.6 cm x 13 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 3/108
Remarks:


Reel No. B 360-25 Inventory No. 20723

Title Ekoddiṣṭaśrāddhavidhi

Subject Karmakāṇḍa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 25.3 x 10.6 cm

Folios 13

Lines per Folio 7

Foliation figures on the verso; in the upper left-hand margin under the abbreviation śrāddhakri. also śrā. and in the lower right-hand margin under the word rāmaḥ

Place of Deposit NAK

Accession No. 3/108

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||

athaikoddiṣṭakṣayāhaśrāddhavidhiḥ ||

śuklāṃbaradharaṃ viṣṇuṃ śaśivarṇaṃ caturbhujaṃ

prasannavadanaṃ dhyāyet sarvavighnopaśāntaye 1

yaṃ brahmavedā⟨ṃ⟩ntavido vadanti

paraṃ pradhā[naṃ] puruṣaṃ ta[thā]nye

viśvodgateḥ kāraṇam īśvaraṃ vā

tasmai namo vighnavināśanāya 2

abhīpsitārthasiddhyarthaṃ pūjito yaḥ surair api

sarvavighnacchide tasmai gaṇādhipataye namaḥ 3 ||

[[dīpaṃ prajvālya]] kuśabrāhmaṇaṃ tailā[[bhyaṃgapūrvakaṃ]] saṃlāpya

kuśo si kuśaputro si brahmaṇā nirmitaḥ purāḥ

tvayarcite so rcito stu yasyāhaṃ nāmakīrttaye 1 (fol. 1v1–7)

End

iti mantreṇa kuśabrāhmaṇaśikhāṃ vimucya trīn samudrān iti mantreṇa puṣpamūrddhani kṣipet pāṇinā dīpaṃ nirvāpya ācamya yasya smṛtyāºº pramādāt kuºº kāyena vācāºº anena karmaṇā śrībha[ga]vān yajñapuruṣaḥ prīto ʼstu || vaiśvadevaṃ hutvā bhojanaṃ (fol. 13v5–7)

Colophon

ity ekoddiṣṭaśrāddhavidhiḥ samāptam agamat bhūyāt śrīr astu || (fol. 13v5–7)

Microfilm Details

Reel No. B 360/25

Date of Filming 01-11-1972

Exposures 16

Used Copy Kathmandu

Type of Film positive

Catalogued by BK/RK

Date 25-03-2010

Bibliography